वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अश्विनौ ऋषि: अत्रिर्भौमः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

न꣡ स꣢ꣳस्कृ꣣तं꣡ प्र मि꣢꣯मीतो꣣ ग꣢मि꣣ष्ठा꣡न्ति꣢ नू꣣न꣢म꣣श्वि꣡नोप꣢꣯स्तुते꣣ह꣢ । दि꣡वा꣢भिपि꣣त्वे꣢ऽव꣣सा꣡ग꣢मिष्ठा꣣ प्र꣡त्यव꣢꣯र्त्तिं दा꣣शु꣢षे꣣ श꣡म्भ꣢विष्ठा ॥१७५३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

न सꣳस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥१७५३॥

मन्त्र उच्चारण
पद पाठ

न । स꣣ꣳस्कृत꣢म् । स꣣म् । कृत꣢म् । प्र । मि꣣मीतः । ग꣡मि꣢꣯ष्ठा । अ꣡न्ति꣢꣯ । नू꣣न꣢म् । अ꣣श्वि꣡ना꣢ । उ꣡प꣢꣯स्तुता । उ꣡प꣢꣯ । स्तु꣣ता । इह । दि꣡वा꣢꣯ । अ꣡भिपित्वे꣢ । अ꣢भि । पित्वे꣢ । अ꣡व꣢꣯सा । आ꣡ग꣢꣯मिष्ठा । आ । ग꣣मिष्ठा । प्र꣡ति꣢꣯ । अ꣡व꣢꣯र्तिम् । दा꣣शु꣡षे꣢ । श꣡म्भ꣢꣯विष्ठा । शम् । भ꣣विष्ठा ॥१७५३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1753 | (कौथोम) 8 » 3 » 15 » 2 | (रानायाणीय) 19 » 4 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में प्राणापान का महत्त्व वर्णित है।

पदार्थान्वयभाषाः -

(उपस्तुता) महत्त्व-वर्णन द्वारा प्रशंसा किये गये, (नूनम्) निश्चय ही (इह) इस शरीर में (अन्ति) समीप होकर (गमिष्ठा) अतिशय गमन-आगमन करनेवाले (अश्विना) प्राणापान (संस्कृतम्) संस्कृत जीवन-यज्ञ की (न प्र मिमीतः) हिंसा नहीं करते हैं। (दिवा अभिपित्वे) दिन के प्राप्त होने पर अर्थात् प्रातःकाल (अवसा) रक्षा के साथ (आगमिष्ठा) आनेवाले प्राणापान (अवर्तिम्) आधि, व्याधि, दुर्गति, दुर्बलता आदि को (प्रति) रोक कर (दाशुषे) हवि देनेवाले अग्निहोत्री के लिए (शम्भविष्ठा) अतिशय सुख देनेवाले होते हैं ॥२॥

भावार्थभाषाः -

भली-भाँति सेवित प्राणापान रोग आदि के पाशों से मनुष्य का उद्धार करके उसे दीर्घायु करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ प्राणापानयोर्महत्त्वमुच्यते।

पदार्थान्वयभाषाः -

(उपस्तुता) उपस्तुतौ, महत्त्ववर्णनेन प्रशंसितौ (नूनम्) निश्चयेन (इह) अस्मिन् देहे (अन्ति) अन्तिके (गमिष्ठा) अतिशयेन कृतगमनागमनौ (अश्विना) प्राणापानौ (संस्कृतम्) कृतसंस्कारं जीवनयज्ञम् (न प्र मिमीतः) न प्र हिंस्तः। [माङ् माने शब्दे च जुहोत्यादिः प्रपूर्वोऽत्र हिंसाया वर्तते परस्मैपदं व्यत्ययेन।] (दिवा अभिपित्वे) दिवसे प्राप्ते, प्रातःकाले इत्यर्थः (अवसा) रक्षणेन सह (आगमिष्ठा) आगमिष्ठौ अतिशयेन आगन्तारौ प्राणापानौ (अवर्तिम्) आधिव्याधिदुर्गतिदुर्बलतादिकम् (प्रति) प्रतिरुध्य (दाशुषे) हविर्दत्तवते अग्निहोत्रिणे (शं भविष्ठा) अतिशयेन सुखस्य भावयितारौ, जायेते इति शेषः। [गमिष्ठा, अश्विना इत्यादौ सर्वत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन प्रथमाद्विवचनस्याकारादेशः] ॥२॥२

भावार्थभाषाः -

सम्यक् सेवितौ प्राणापानौ मनुष्यं रोगादिपाशेभ्य उद्धृत्य दीर्घायुषं कुरुतः ॥२॥